Monday, October 26, 2009

श्रीरामरक्षास्तोत्र

.. ॐ श्रीगणेशाय नमः ..

अस्य श्रीरामरक्षास्तोत्रमंत्रस्य . बुधकौशिक ऋषिः .
श्रीसीतारामचंद्रो देवता . अनुष्टुप् छंदः .
सीता शक्तिः . श्रीमद् हनुमान कीलकम् .
श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ..
.. अथ ध्यानम् ..
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम् .
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् .
वामांकारूढ सीतामुखकमलमिलल्लोचनं नीरदाभम् .
नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम् ..
.. इति ध्यानम् ..
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् .
एकैकमक्षरं पुंसां महापातकनाशनम् .. १..
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् .
जानकीलक्ष्मणोपेतं जटामुकुटमंडितम् .. २..
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् .
स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् .. ३..
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् .
शिरोमे राघवः पातु भालं दशरथात्मजः .. ४..
कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती .
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः .. ५..
जिव्हां विद्यानिधिः पातु कंठं भरतवंदितः .
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः .. ६..
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् .
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः .. ७..
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः .
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् .. ८..
जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः .
पादौ बिभीषणश्रीदः पातु रामोखिलं वपुः .. ९..
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् .
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् .. १०..
पातालभूतलव्योमचारिणश्छद्मचारिणः .
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः .. ११..
रामेति रामभद्रेति रामचंद्रेति वा स्मरन् .
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति .. १२..
जगजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम् .
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः .. १३..
वज्रपंजरनामेदं यो रामकवचं स्मरेत् .
अव्याहताज्ञः सर्वत्र लभते जयमंगलम् .. १४..
आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः .
तथा लिखितवान् प्रातः प्रभुद्धो बुधकौशिकः .. १५..
आरामः कल्पवृक्षाणां विरामः सकलापदाम् .
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः .. १६..
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ .
पुंडरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ .. १७..
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ .
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. १८..
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् .
रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ .. १९..
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ .
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् .. २०..
सन्नद्धः कवची खड्गी चापबाणधरो युवा .
गच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः .. २१..
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली .
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः .. २२..
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः .
जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः .. २३..
इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः .
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः .. २४..
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम् .
स्तुवंति नामभिर्दिव्यैः न ते संसारिणो नरः .. २५..
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् .
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् .
राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम् .
वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् .. २६..
रामाय रामभद्राय रामचंद्राय वेधसे .
रघुनाथाय नाथाय सीतायाः पतये नमः .. २७..
श्रीराम राम रघुनंदन राम राम .
श्रीराम राम भरताग्रज राम राम .
श्रीराम राम रणकर्कश राम राम .
श्रीराम राम शरणं भव राम राम .. २८..
श्रीरामचंद्रचरणौ मनसा स्मरामि .
श्रीरामचंद्रचरणौ वचसा गृणामि .
श्रीरामचंद्रचरणौ शिरसा नमामि .
श्रीरामचंद्रचरणौ शरणं प्रपद्ये .. २९..
माता रामो मत्पिता रामचंद्रः .
स्वामी रामो मत्सखा रामचंद्रः .
सर्वस्वं मे रामचंद्रो दयालुः .
नान्यं जाने नैव जाने न जाने .. ३०..
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा .
पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् .. ३१..
लोकाभिरामं रणरंगधीरम् .
राजीवनेत्रं रघुवंशनाथम् .
कारुण्यरूपं करुणाकरं तम् .
श्रीरामचंद्रम् शरणं प्रपद्ये .. ३२..
मनोजवं मारुततुल्यवेगम् .
जितेन्द्रियं बुद्धिमतां वरिष्ठम् .
वातात्मजं वानरयूथमुख्यम् .
श्रीरामदूतं शरणं प्रपद्ये .. ३३..
कूजंतं राम रामेति मधुरं मधुराक्षरम् .
आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलम् .. ३४..
आपदां अपहर्तारं दातारं सर्वसंपदाम् .
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् .. ३५..
भर्जनं भवबीजानां अर्जनं सुखसम्पदाम् .
तर्जनं यमदूतानां राम रामेति गर्जनम् .. ३६..
रामो राजमणिः सदा विजयते रामं रमेशं भजे .
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः .
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम् .
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर .. ३७..
राम रामेति रामेति रमे रामे मनोरमे .
सहस्रनाम तत्तुल्यं रामनाम वरानने .. ३८..
इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ..

No comments:

Post a Comment