Tuesday, March 31, 2009

मंगल भवन अमंगल हारी द्रवहु सुदसरथ अचर बिहारी

मंगल भवन अमंगल हारी द्रवहु सुदसरथ अचर बिहारी
राम सिया राम सिया राम जय जय राम
होइहै वही जो राम रचि राखा को करे तरफ़ बढ़ाए साखा

धीरज धरम मित्र अरु नारी आपद काल परखिये चारी
जेहिके जेहि पर सत्य सनेहू सो तेहि मिलय न कछु सन्देहू

जाकी रही भावना जैसी रघु मूरति देखी तिन तैसी

रघुकुल रीत सदा चली आई प्राण जाए पर वचन न जाई
राम सिया राम सिया राम जय जय राम

हरि अनन्त हरि कथा अनन्ता कहहि सुनहि बहुविधि सब संता
राम सिया राम सिया राम जय जय राम

maṁgala bhavana amaṁgala hārī dravahu sudasaratha acara bihārī
rāma siyā rāma siyā rāma jaya jaya rāma
hoihai vahī jo rāma raci rākhā ko kare tarafa baṛhāe sākhā

dhīraja dharama mitra aru nārī āpada kāla parakhiye cārī
jehike jehi para satya sanehū so tehi milaya na kachu sandehū

jākī rahī bhāvanā jaisī raghu mūrati dekhī tina taisī
raghukula rīta sadā calī āī prāṇa jāe para vacana na jāī
rāma siyā rāma siyā rāma jaya jaya rāma

hari ananta hari kathā anantā kahahi sunahi bahuvidhi saba saṁtā
rāma siyā rāma siyā rāma jaya jaya rāma


1 comment:

  1. Can anyone give the meaning of मंगल भवन अमंगल हारी
    द्रवहु सुदसरथ अचर बिहारी?

    ReplyDelete